Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.7
Previous
Next
Original
जपैः प्रणामैर्दानैश्च होमैश्चैव विशेषतः ।
बलिदानैरुत्सवैश्च बिम्बैर्नानाविधैरपि ॥ ७ ॥
Previous Verse
Next Verse