Śrīkoṣa
Chapter 17

Verse 17.7

जपैः प्रणामैर्दानैश्च होमैश्चैव विशेषतः ।
बलिदानैरुत्सवैश्च बिम्बैर्नानाविधैरपि ॥ ७ ॥