Śrīkoṣa
Chapter 17

Verse 17.9

मण्डलाराधनैश्चैव तथा वै कुम्भपूजनैः ।
वह्निसम्पूजनैश्चैव मासपूजासमन्वितैः ॥ ९ ॥