Śrīkoṣa
Chapter 17

Verse 17.10

पवित्रारोहणेनाथ पत्रपुष्पोत्सवेन च ।
दमनारोहणैश्चैव तथा चैव फलोत्सवैः ॥ १० ॥