Śrīkoṣa
Chapter 17

Verse 17.12

श्रीजयन्त्युत्सवैश्चैव तथा कृत्तिकपूजनैः ।
आग्रायणैर्विशेषेण तथाचाध्ययनोत्सवैः ॥ १२ ॥