Śrīkoṣa
Chapter 17

Verse 17.13

वसन्तोत्सवैर्विशेषैस्तथा चैव ज त्सवैः ? ।
तुलस्याराधनैश्चैव तथा पवैश्च चम्पकैः ॥ १३ ॥