Śrīkoṣa
Chapter 17

Verse 17.17

ज्ञानयोगं कर्मयोगं द्विविधं तदुपायकम् ।
कर्मयोगाच्च भगवन् ज्ञानयोगं प्रजायते ॥ १७ ॥