Śrīkoṣa
Chapter 17

Verse 17.18

कर्मयोगविशेषेण केशवाराधनं परम् ।
केशवाराधनं चैव राजराष्ट्रसुखावहम् ॥ १८ ॥