Śrīkoṣa
Chapter 1

Verse 1.7

चन्दनैर्वकुलैश्चैव पद्मषण्डैस्समाकुले ।
कुमुदोत्पलकह्लारैः निधिरत्नैः समाकुले ॥ ७ ॥