Śrīkoṣa
Chapter 17

Verse 17.24

मार्जनालेपने चैव स्थानशुद्धिर्विधीयते ।
दहनाप्यायने चैव क्षालनात् प्रोक्षणादपि ॥ २४ ॥