Śrīkoṣa
Chapter 17

Verse 17.25

द्रव्यशुद्धिं विजानीयात् साधकः परमार्थवित् ।
पात्राणि पूततोयेन शुद्धं प्रक्षालयेत्तु वै ॥ २५ ॥