Śrīkoṣa
Chapter 17

Verse 17.31

शुद्धोदके च शान्तिं च पञ्च पात्रस्यदेवताः ।
दहनाप्यायनेचैव सौरभेयीप्रदर्शनम् ॥ ३१ ॥