Śrīkoṣa
Chapter 17

Verse 17.32

छोटिकादर्शनं कुर्यात् गन्धपुष्पादिधूपकैः ।
पूजयेत् सर्वपात्राणि पञ्चोपनिषदैः क्रमात् ॥ ३२ ॥