Śrīkoṣa
Chapter 17

Verse 17.33

उदभाण्डं समभ्यर्च्य गन्धपुष्पैस्तथैव च ।
द्वारपूजां ततः कुर्यात् द्वारस्थाने विशेषतः ॥ ३३ ॥