Śrīkoṣa
Chapter 17

Verse 17.34

आत्मानमर्चयित्वा तु गुरुपङ्क्ति प्रपूजयेत् ।
गुरुं परं गुरुं चैव तथा सिद्धगण यजेत् ॥ ३४ ॥