Śrīkoṣa
Chapter 17

Verse 17.36

धर्मादिचतुरश्चैव अधर्मादींस्तथैव च ।
वेददींश्चतुरश्चैव युगादींश्चतुरस्तथा ॥ ३६ ॥