Śrīkoṣa
Chapter 17

Verse 17.37

गुणत्रयं तदूर्ध्वे तु तदूर्ध्वे मण्डलत्रयम् ।
आधारं प्रथमं कूर्मं कालाग्निं तदनन्तरम् ॥ ३७ ॥