Śrīkoṣa
Chapter 17

Verse 17.38

अनन्तं मणिकं चैव भद्रपीठं च पङ्कजम् ।
स्थानमापूजयेत् सर्वान् परिवारांस्तथैव च ॥ ३८ ॥