Śrīkoṣa
Chapter 17

Verse 17.39

वासुदेवादिकांश्चैव तथा शङ्खादिकान् परम् ।
कुमुदादि गणान् सर्वान् तथा इन्द्रादिपालकान् ॥ ३९ ॥