Śrīkoṣa
Chapter 17

Verse 17.40

विष्वक्सेनगणान् सर्वांश्चण्डादिकपुरस्सरम् ।
एतान् सम्पूजयेदर्घ्यगन्धपुष्पादिधूपकैः ॥ ४० ॥