Śrīkoṣa
Chapter 17

Verse 17.46

शङ्खद्वयं काहलञ्च शृङ्गनादं तथैव च ।
पाद्यदाने तु विप्रेन्द्र द्विर्दद्याच्च पदाम्बुजे ॥ ४६ ॥