Śrīkoṣa
Chapter 17

Verse 17.47

वस्त्रेण मार्जनं कृत्वा चन्दनालेपनं चरेत् ।
पुष्पं पृथक् पृथक् दद्यात् सुगन्धं पाद्यमेव वा ॥ ४७ ॥