Śrīkoṣa
Chapter 17

Verse 17.51

गन्धानुलेपनं देयं पुष्पं शिरसि अंसयोः ।
मुक्तपुष्पञ्च पत्रं च त्रिर्दद्याद्द्वे पदाम्बुजे ॥ ५१ ॥