Śrīkoṣa
Chapter 17

Verse 17.53

मधुपर्कप्रदाने तु आचामं केवलं ददेत् ।
आसनेषु च सर्वेषु वस्त्रताम्बूलदानके ॥ ५३ ॥