Śrīkoṣa
Chapter 17

Verse 17.55

स्नानासनं निवेद्याथ पादप्रक्षालनं चरेत् ।
आचामं स्नानशाटीं च पुनराचाममेव च ॥ ५५ ॥