Śrīkoṣa
Chapter 17

Verse 17.57

मुखवासं च ताम्बूलं तथा दर्पणपूर्वकम् ।
स्कन्धशाटीं तथा तैलं सुगन्धं कुसुमावृतम् ॥ ५७ ॥