Śrīkoṣa
Chapter 17

Verse 17.59

अपूपादिनिवेद्यान्ते आचामं नागवल्लिकां ।
कदलीमुष्णोकं चैव मुखालेपं समाचरेत् ॥ ५९ ॥