Śrīkoṣa
Chapter 17

Verse 17.62

धौतवस्त्रप्रदानं च पात्राणां च प्रकल्पनम् ।
पूजनं पूर्ववत् कुर्यादर्घ्यदानं समाचरेत् ॥ ६२ ॥