Śrīkoṣa
Chapter 17

Verse 17.65

प्राक्र्टं मङ्गलञ्चैव पैशाचं मङ्गलं तथा ।
गीतमङ्गलकं चैव नृत्तं वाद्यं तथैव च ॥ ६५ ॥