Śrīkoṣa
Chapter 17

Verse 17.67

घृतं पाद्यं दधि चैव अर्घ्यं क्षीरमतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ६७ ॥