Śrīkoṣa
Chapter 17

Verse 17.68

यथा नवघटे प्रोक्तं द्वादशे वाधिकं शृणु ।
रत्नं लोहं फलं पुष्पं मध्ये च चतुरःक्रमात् ॥ ६८ ॥