Śrīkoṣa
Chapter 17

Verse 17.70

निशाचूर्णैः स्नपनं नेष्यते मण्टपस्थले ।
अन्तरान्तरयोगेन अर्घ्यदानं समाचरेत् ॥ ७० ॥