Śrīkoṣa
Chapter 17

Verse 17.73

स्नानान्ते भोजनान्ते च अलङ्कारासनान्तके ।
सायाह्ने तु विशेषेण नीराजनमथाचरेत् ॥ ७३ ॥