Śrīkoṣa
Chapter 17

Verse 17.75

द्वयं चतुर्थं षट्कं वा अष्टकं दशकं तु वा ।
द्वादशं षोडशं वापि विंशं त्रिंशमथापि वा ॥ ७५ ॥