Śrīkoṣa
Chapter 3

Verse 3.14

सर्वभूतदयायुक्तं कल्याणावयवान्वितम् ।
कल्याणकर्मसंयुक्तं काममोहविवर्जितम् ॥ १४ ॥