Śrīkoṣa
Chapter 17

Verse 17.81

विष्वक्सेनार्चनं चैव पीठदेवार्चनं तथा ।
अर्घ्यादिकं तथा कुर्यात् पाद्यमाचमनं तथा ॥ ८१ ॥