Śrīkoṣa
Chapter 17

Verse 17.83

मृगमदं शिरस्नानं प्रोक्तं वै विष्णुना पुरा ।
गात्रानुलेपनं कुर्यात् तथावै मिश्रचन्दनैः ॥ ८३ ॥