Śrīkoṣa
Chapter 17

Verse 17.86

उपवीतं प्रदद्यात्तु भूषणानि तथैव च ।
ललाटे तिलकं कृत्वा तथा चोर्ध्वं च पुण्ड्रकम् ॥ ८६ ॥