Śrīkoṣa
Chapter 17

Verse 17.88

वेदघोषं पुराणञ्च शङ्खकाहलनादनम् ।
गीतं नृत्तं तथा वाद्यं मात्रादानपुरस्सरम् ॥ ८८ ॥