Śrīkoṣa
Chapter 17

Verse 17.91

अङ्गशाटीं तथा दद्यादर्हणं भोजनं तथा ।
पायसं चैव मुद्गान्नं शुद्धान्नं पायसैर्युतं ॥ ९१ ॥