Śrīkoṣa
Chapter 17

Verse 17.92

पानकं चैव पानीयं गण्डूषाचमनं तथा ।
वस्त्रेण मार्जनं कृत्वा गन्धालेपनमाचरेत् ॥ ९२ ॥