Śrīkoṣa
Chapter 17

Verse 17.94

मात्रादानं ततःकृत्वा ताम्बूलं च निवेदयेत् ।
अक्षमालां समभ्यर्च्य जपकर्म समाचरेत् ॥ ९४ ॥