Śrīkoṣa
Chapter 17

Verse 17.95

महानसं प्रविश्याथ होमकर्म समाचरेत् ।
इति सङ्क्षेपतः प्रोक्तं समाराधनमुत्तमम् ॥ ९५ ॥