Śrīkoṣa
Chapter 18

Verse 18.2

चुल्ल्यां दक्षिणतो विप्र होमकुण्डं समाचरेत् ।
चतुरशं समञ्चैव योनिनाभिसमन्वितम् ॥ २ ॥