Śrīkoṣa
Chapter 18

Verse 18.4

श्रीकरं विस्तरे पार्श्वे उल्लेखनमथाचरेत् ।
पूर्वाग्रे त्रिभिरैखैश्च उत्तराग्रे तथैव च ॥ ४ ॥