Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.6
Previous
Next
Original
दर्भैः परिस्तरेत्तत्र वासुदेवादिमन्त्रतः ।
कुण्डस्योत्तरपार्श्वे तु दर्भैस्तत्र परिस्तरेत् ॥ ६ ॥
Previous Verse
Next Verse