Śrīkoṣa
Chapter 18

Verse 18.7

पात्राणां सादनं कुर्याद्वितयुग्मेन साधकः ।
आज्यपात्रं तहा दर्वीं प्रोक्षणीं प्रणीतामपि ॥ ७ ॥