Śrīkoṣa
Chapter 18

Verse 18.12

ब्रह्माणमर्चयेद्विद्वान् अर्घ्यगन्धादिभिः क्रमात् ।
आज्यपात्रं समादाय आज्यं निक्षिप्य साधकः ॥ १३ ॥