Śrīkoṣa
Chapter 3

Verse 3.17

विनयादिगुणैर्युक्तः धर्मश्रुतिपरायणः ।
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रौ तथापरौ ॥ १७ ॥