Śrīkoṣa
Chapter 18

Verse 18.22

समिदाज्येन चरुणा प्रत्येकं षोडशाहुतीः ।
जिह्वाहोमं ततः कृत्वा ज्ञात्वा शक्तिं च होमयेत् ॥ २२ ॥