Śrīkoṣa
Chapter 18

Verse 18.23

नित्यहोमं विशेषेण क्रमाद्वक्ष्ये विशेषतः ।
अग्निं समिन्धयेत्पश्चात् प्राणायामं च कारयेत् ॥ २३ ॥